A 981-27(7) Pratyaṅgirākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/27
Title: Pratyaṅgirākavaca
Dimensions: 22.8 x 9.6 cm x 42 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2168
Remarks:
Reel No. A 981-27
MTM Inventory No.: 72969
Reel No.: A 981/27ab
Title Pratyaṅgirākavaca
Remarks ascribed to the Devīyāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper Thyasaphu
State incomplete
Size 22.8 x 9.6 cm
Folios 42
Lines per Folio 7–9
Place of Deposit NAK
Accession No. 4/2168
Manuscript Features
- Ādityahṛdayastotra (exps. 4t–17b)
- Pratyaṅgirākavaca (exps. 18t–24b)
- Sūryaśānti (exps. 24b–29t)
- Tripurāstotra (exps. 29t–35t)
- Hanumatkavaca (exps. 35t–35b)
- Annapūrṇākavaca (exps. 36t–36b)
- Annapūrṇāsahasranāmastotra (exps. 37t–45t)
- Annapūrṇāstotra (exps. 45b–46t)
- Annapūrṇāstotra (exps. 46t–48b)
Excerpts
Beginning
❖ oṃ namas tasyai ||
śrī devy uvāca ||
śrutaṃ sarvvarahasyaṃ me tvatprasādāt maheśvara ||
idānīṃ śrotum icchāmi varmmaṃ(!) pratyaṃgirābhidhaṃ ||
vajrapañjaramadhye tu sāraṃ yasya jaraṃ(!) mahat ||
abhedyaṃ sarvvamantrāṇāṃ śastrānāṃ(!) vinivāranaṃ ||
sarvvavarmmeśu(!) yācchreṣṭaṃ(!) bhavatā viṣṇunā dhṛtaṃ ||
sārāt sārataraṃ divyaṃ kavacaṃ suradurllabhaṃ || (exp. 18t1–4)
End
tasya vighnā na jāyante vighnaughān naśyate dhruvaṃ
na rogās tasya jāyaṃte na vyādhiparibhūyate || 69 ||
sarvvaṃ tasya vaśaṃ jāti(!) prāṇinaś ca caturvvidhān
varṣam ekaṃ paṭhed bhaktyā kavacaṃ viṣṇunirmmitaṃ || 70 ||
śatrūn sarvvān vinirjjitya rājarājo bhave(!) dhruvaṃ
tasmāt sarvvaprayatnena paṭhaniya(!) sadā budhaiḥ || 51 || (exp. 24b1–5)
Colophon
iti devīyāmale pratyaṃgilākavacaṃ(!) samāptaṃḥ (!) || || ❁ || || (exp. 24b5–6)
Microfilm Details
Reel No. A 981/27ab
Date of Filming 05-03-1985
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks Exp. 18 and exp. 19 are two exposures of the same folios.
Catalogued by RT
Date 14-02-2008
Bibliography